Balimālikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West



Balimālikā  



namāmi vajrasatvasya
caraṇambhyoduhadvayaṃ| sādhakānāṃ [1] ca siddhyarthaṃ likhayate balimālikā|
yenaiva balidadena srīṇaitāḥ sarvajantavaḥ| rakṣacakrādikaṃ sarvaṃ śobhanaṃ|
bodhanaṃ tataḥ| balitatvaṃ mama krite jñātavyaṃ sādhusammataiḥ||



śantikaṃ pauṣṭikaṃ caiva
vaśyābhicārikaṃ tathā| balyupahāḍamātreṇa sādhyate nātra saṃśayaḥ| māyā
sumatisihena granthitā balimālikā| cintāmaṇirivābhātikaṇthastha mantrināṃ sadā|
atra subāhutantroktagāthābhir balikaṃ srijetāḥ| piṭakaiḥ śakatair bhārair
antośo'ñjalibhis tathā| tatvaikatra baliñ ca'rghaṃ gandhatoyādikavad etad
evāsuraḥ| sarvabhujaṃ gasiddhāstārkṣaḥ suparṇṇaḥ kaṭapūtanāś ca||



gandharvasiddhāgrahajātayaś
ca ye ke vibhūmauni vasanti divyāḥ| 'nyastaikajānuḥ| vrithipītalehaṃ
kritāñjalir vijñāpayāmi tāṃs tāna| saputradāraiḥ sahabhrityāsaṃghaiḥ|
śrutvā-ihāyantv anugrahārthāṃ| ye me tu priṣṭhi nivasanti bhūtāyo nandane ye ca
surādayeṣu| ye codāyās taṃ girim antareṣu nāgeṣu sarveṣu ca ye vasanti| sarisu
sarvāsu ca saṃgameṣu ratnālaye ca' pi kritādhvāsaḥ| vāpi taṭākeṣu ca sālpaleṣu
kūpeṣu vajreṣu ca nirjhareṣu| ye grāmaghoṣe surakānane ca śūnyālaye devagriheṣu
ye ca vihāracaityavasathāśrameṣu matheṣu śālāsu ca kuñjarānāṃ| ye bhūbhritāṃ citramriheva
santirathyāsu vīthīṣu ca catvareṣu|ye [2] caikavrikṣeṣu mahāpatheṣu
mahāśmāśāneṣu mahāvaneṣu||



siṃhe
bharikṣāddhyuṣitāsu ye ca vasanti ghorāsu mahāṭavīṣu||



dvīpeṣu divyeṣu
kritālayaś ca merau śmāśāneni vasanti yo ca| hriṣṭāpasannaḥ| prajāgandhamālyaṃ
dhūpaṃ baliṃ dīpavardhañ ca bhaktya| grihṇantu bhuñjantu pipantu cedam idañ ca
karmasaphalaṃ ḍuṣantu| mahābaliḥ|



               (1) oṃ vajrayoginī hrīḥ| tu ña| khaḥ pheṃ ña a ña|
mama manaḥ siddha prayaccha baliṃ grihṇa grihṇa hūṃ hūṃ phaṭ phaṭ svāhā|
śuklāgaganakṣapābaliḥ|



               (2) oṃ piśaciparṇaśavarisarvo badravanāśini
sarvarogapraśamani sarvabhayavināśini idaṃ baliṃ grihṇa grihṇa| kha kha khāhi
khāhi| sarvaduṣta mārana mārana vandha vandha| hana hana| daha daha| paca paca|
māraya māraya| hūṃ hūṃ phaṭ phaṭ svāhā| parṇaśavaribaliḥ|



               (3) oṃ mahākālāśāsano bakāriṇe| paścimakālo yam idaṃ
ratnatrayābakarināṃ| yadi pratijñāṃ samarasi tadā| idaṃ baliṃ grihṇa grihṇa kha
kha khāhi khāhi| sarvaduṣṭasatvāna māra māra| grihṇa grihṇa| bandha bandha|
hana hana| daha daha| paca paca| dīnam ekena māraya māraya hūṃ hūṃ phaṭ phaṭ
svāhā| mahākālabaliḥ|



               (4) oṃ āḥ hūṃ hoḥ uṣṇīṣa sumbharāja| yamāntaka
prajñāntaka padmātaka vighnāntaka acala ḍakkirāja nīladaṇḍa mahābalebhyaḥ|
saparivarebhyaḥ idaṃ baliṃ gandhaṃ puṣpaṃ dhūpaṃ dipañ cākṣataṃ dadāmahe| te
cāgatya saparivarāḥ śīghram idaṃ baliṃ grihṇantu khādantu| pipantu jaḥ hūṃ vaṃ
hoḥ santuṣṭvā mama sarvasatvānāñ ca śāntiṃ puṣṭiṃ rakṣāvaraṇaguptiṃ kurvantu
hūṃ [3] hūṃ phaṭ pahṭ vajradhara ājñāpayati svāhā| daśakrodhabaliḥ|



               (5) oṃ āḥ hūṃ hoḥ ihāvasthitebhyaḥ|
kṣetrapālebhyo'nyabhays ca idaṃ gandhaṃ puṣpaṃ| dhūpaṃ dīpam akṣataṃ dadāmahe|
te ca gatyasaparivāraḥ śīghram idaṃ baliṃ grihṇantu khādantu pipantu jaḥ hūṃ
vaṃ hoḥ santuṣṭvā mama sarvasatvānāñ ca śāntiṃ puṣṭiṃ rakṣavaraṇa guptiṃ kurvantu
hūṃ hūṃ| phaṭ phaṭ| vajradhara ajñāpayati svāhā| kṣetrapālabaliḥ|



               (6) oṃ namaḥ surūpāya tathāgatāyārhate
samyaksaṃbuddhāya| tad yathā| oṃ suru suru| prasuru prasuru| tara tara| bhara
bhara| sambhara sambhara| santarpaya santarpaya| sarvapretānī svāhā| apasarantvapataraprakṣiṇo
dadāmy ahaṃ sarvalokadhātunivāsināṃ pretānām āhāramite| pretabaliḥ|



               (7) oṃ daśadigvyavasthitebhyaḥ ihāvasthitebhyaḥ|
suragaruḍakinnaramahoragabhūtapretapiśāconmādāpasmāra ostārakādibhyo baliṃ
dāpayāma idaṃ puṣpaṃ dhūpaṃ dīpaṃ gandhanaivedyai disaṃ yuktaṃ grihitvā
sukhasaumanyasya| lābhino bhavantu| sthānāñ ca nirupadrapaṃ kurvantu|
sarvabuddhādhiṣṭhānena te oṃ āḥ hūṃ| idam amritapiṇḍabhuktvā mama sarvastvānāñ
ca śāntiṃ kurvantu svasti svāhā| samājikānāṃ sarvabhautibaliḥ|



               (8) aindryantu vajrisahabhūtavaṃghair imañ ca
grihṇantu baliṃ viśiṣṭaṃ| agnir yamo nairriti bhūpatiś ca| apāṃpatir
vāyudhanapatiś ca| īśānabhūtādhipatiś ca| devāsūrdhvaṃ ca candrārkapitamahaś
ca| devāḥ samastābhūmi ye ca nāgādharaguhyagaṇaiḥ sametāḥ pratipattidvaikanivedañ
ca svakasvakasv eva deśasubhūtāḥ grihṇantuṣṭhaḥ| savamāḥ
sapenyāpaputramitrasvajanaiḥ sametāḥ| [4] puṣpaṃ baliṃ dhūpaṃnivedanañ ca
bhuñjantu jighrantu pipantu cedam idaṃ ca karmmasaphalaṃ yuṣantu| dikpālabaliḥ|



               (9) oṃ pheṃ hrīṃ hū jaḥ baliṃ raktapuṣpakāmarājasarvasiddha
prayaccha mama'p ituttha cittakāna bhasmi kuru| saptapātālagataśatrūna
pādatalaṃ kuru| sarvajanopaśāntiṃ kuru phaṭ svāhā| kāmarājabaliḥ|



               (10) oṃ hrīḥ ehy ehi ekajaṭīmamopanyutāna| śāntiṃ kuru
puṣṭiṃ kuru mahāyakṣādhipataye idaṃ baliṃ grihṇa grihṇa grihṇa paya grihṇa
paya| paravidyāṃ ākarṣaya ākarṣaya| truṭa truṭa| muṭa muṭa| hūṃ hūṃ phaṭ phaṭ
svāhā| ugratārābaliḥ|



               (11) oṃ āḥ hrīṃ hrīṃ kurukulle| sarvasatvavaśaṃ kari
sarvabhayabhayaṃ kari idaṃ bali gandhaṃ puṣpaṃ dhūpaṃ dipañ cākṣataṃ dāmahe
sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragādayo yathaiṣtaṃ bhūñjatha
khādatha sivatha jighatha mama naḥ naḥ siddhiṃ prayacchatha oṃ āḥ| hrīṃ hrīṃ
phaṭ svāhā| kurukullebaliḥ|



               (12) oṃ namo bhagavate śrīcaṇḍamahāroṣaṇāya
devāsuranarasenāya sakalamārabalavināśanāya atasīkuṣu avapuṣe| akṣobhya
kritaśekharāya idaṃ baliṃ grihṇa grihṇa| mama sarvavighnāna ca turmārānani
vāraya vāraya| trāsaya trāsaya| bhrama bhrama| chinda chinda| bhinda bhinda|
nāśa nāśa| tāpa tāpa| śoṣa śoṣa| ccheda ccheda| bheda bheda| duṣṭasatvāna mama
viruddhācittakāna bhasmi kuru hūṃ hūṃ phaṭ svāhā| caṇḍamahāroṣaṇabaliḥ|



               (13) oṃ jambhala jalendrāya mahādhanāya
mahāyakṣasenāpataye| idaṃ baliṃ pañcamritaṃ grihṇa grihṇa| kha kha| khāhi
khāhi| samayam anusmara| jaḥ jaḥ hūṃ hūṃ phaṭ phaṭ svāhā| jambhalabaliḥ| [5]



               (14) oṃ raktamukuṭāya raktamukhāya raktaśarīrāya
raktabhujāya raktahārabalimālāya raktarathasamarūḍḍāya raktānanāya|
raktābharaṇabhūṣitāya idaṃ baliṃ grihṇa grihṇa| mama sarvavighnāna hara hara|
caturmārānani| vāraya vāraya| trāsaya trāsaya| bhrama bhrama| chinda chinda|
vinda vinda| nāṣaya nāṣaya| śoṣaya śoṣaya| cinda cinda| bheda bheda| hūṃ hūṃ
phaṭ phaṭ svāhā| paścata pratyaṃśena cārayeta| indrāya namaḥ hrīḥ yamāya namaḥ
strīḥ varuṇāya namaḥ vi kuverāya namaḥ kri agnaye namaḥ ta| īsvarāyanamaḥ ā
nairritaye namaḥ navāyave namaḥ na| candāya namaḥ hūṃ| arkāya namaḥ hūṃ|
brahmamaṇe namaḥ phaṭ| vasudhārayai namaḥ phaṭ| avilamacitriṇi namaḥ svāhā|
sarvabhūtebhyo namaḥ svāhā| ha hā hi hu hū hūṃ hūṃ phaṭ phaṭ svāhā| raktayamāribaliḥ|



               (15) oṃ tāriṇi sarvaduḥkhabhayahariṇi caturmāraṇi
vāriṇi sarvadevāsuranaragandharvakiṃnaramahoragādyupadravapramardaṇi
bhūtapretayakṣasaḍākinyadivayavidhvasanirakrirayantramantratantratrayo vināśini
bhagavati durgatte| riṇi āgaccha āgaccha| idaṃ baliṃ grihṇa grihṇa| mama
sarvaśatrūna hana hana| khāhi khāhi| sarvabandhanavyādhigrahāna daha daha|
bhedaya bhedaya| phoṭaya phoṭaya| sphoṭaya sphoṭaya| sarvasiddhiṃ me prayaccha
śāntiṃ puṣtiṃ rakṣaṃ me kuru sarvakali kalahavi grahavi| vadavighnorvādavyaktikarāṃś
cchindaś cchinda bhanda bhanda| bhañjaya bhañjaya| kṣobhaya kṣobhaya| stambhaya
stambhaya| hrīṃ hrīṃ hrīṃ| hūṃ hūṃ hūṃ| āḥ hūṃ phaṭ svāhā| durgottārābaliḥ|



               (16) oṃ vajrāralli hoḥ vajraḍākinyaḥ samayas tvaṃ
driśya hoḥ vajrāñjalye ūrdhavikacayābaliṃ davyātani sādhake| oṃ kha kha| [6]
khāhi khāhi| sarvayakṣārākṣasabhūtapretapiśaconmādāpasmāraḍākaḍākinyādaya idaṃ
baliṃ grihṇantu samayarakṣantu mama sarvasiddhiṃ prayacchanta yathaivaṃ
yatheṣṭi| bhuñjatha khādatha| pipatha| jighratha| mātikramatha| mama
sarvākāratayā| satsukha| vipriddhaye sahāyakā bhavantu hūṃ hūṃ phaṭ phaṭ svāhā|
cakrasamvara baliḥ|



               (17) oṃ namo bhagavatyai raktane trayai
mahācaṇḍavajrapāṇaye mama sarvaśatrūnāṃ sarvagātrāṇi saṃkocaya saṃkocaya|
bhañjaya bhañjaya| moṭaya moṭaya| bhagavati vajraśrīṃkhale| vajrapāṇi nākacūrya
ākarṣaya ākarṣaye| cakṣurvandha śirovandha sarvagātraṇi tāraya māraya puṣpaṃ
dhūpaṃ gandhaṃ baliṃ grihṇa grihṇa svāhā| vajraśrīṃkhalābaliḥ|



               (18) oṃ vajravārāhi idaṃ baliṃ kha kha| khāhi khāhi|
sarvayakṣarakṣasubhūtapretapiśācāpasmāraḍākaḍākinyādaya idaṃ baliṃ grihṇantu|
samayarakṣantu yathaivaṃ yathaiṣṭaṃ bhuñjatha khādatha pipatha jighratha
mātikramatha mama sarvākāratayā satsukha vaṃ vriddhaye sahāyakā bhavantu hūṃ
hūṃ phaṭ phaṭ svāhā| vajravārāhibaliḥ|



               (19) namo bhagavati vajratāre sarvasiddhikare
sarvabhayahare idaṃ baliṃ pañcāmritaṃ grihṇa grihṇa| kha kha| khāhi khāni|
sarvaduṣṭapraduṣṭana mama krite stambhaya stambhaya| mohāya mohāya vandāya
vandāya| hūṃ hūṃ hūṃ phaṭ phaṭ phaṭ| sarvaduṣṭastambhani vajratāre svāhā|
vajratātārabaliḥ|



               (20) namaḥ samantabuddhānāṃ| namaḥ samantadharmānāṃ|
namaḥ samantasaṃghānāṃ| oṃ sitātapatra| oṃ vimala| oṃ śaṃkara| oṃ
pratyaṅgiravajra   [7]
uṣṇiṣacakravarti-sarvayantramūlakarmabandhanaṃ tāṭanāṃ kīlanaṃ vā| mama krite
yena kena citritaṃ tat sarvāna cchinda cchinda bhinda bhinda| cira cira| giri
giri| mara mara| hūṃ hūṃ hūṃ hūṃ hūṃ hūṃ hūṃ hūṃ hūṃ hūṃ phaṭ phaṭ phaṭ|
uṣṇiṣa| cakravartibaliḥ|



               (21) oṃ āḥ
sarvatryadhvajagaddaśadiklokadhatvanantagaganasamudrameghavyūha
prasaraparamāṇurajo
māṇḍalaparamparāntargatathamāvattyavasthitaddharmaddhātusamavasaraṇā
ākāśadhātupamavamānāh sarvatryadhvajagaddaśadik
lokadhātvanantavyūhaprasaragaganasamāḥ sarvalokapālāḥ sarvasatvāñ ca tad yathā|
vajrāyudha| vajrakālanāgavajravajrabhiravavajranala vajramuṣala
vajranīlavajrakrodhavajramaunavavajramāyāvajraśauṇḍavajrasrabhavajrakrodha
vemacitrivrithividevitāḥ saparivārā idaṃ baliṃ puṣpaṃ dhūpaṃ dīpaṃ gandhaṃ| naivedyādikaṃ
yuktaṃ| balyupahāraṃ praticchobabhūjyaṃ| mama sarvavighnavināyakānasarvaduṣṭāna
manuṣyāna manuṣyāna jambhayata stambhayata| bhandayata| vidhvansayata| mama
hiraṇyasuvarṇadhanadhānyāyuyauvanārau gyastasukhāni mahāsukhavivriddhaye yāvatā
bodhimaṇḍaparyantaṃ ḍhaukayata mama sahāyavyāṃ| śāntiṃ puṣṭaṃ rakṣāñ ca kuru oṃ
āḥ mañjuvajra maṃ hūṃ svāhā| mañjuvajravāgiśvarabaliḥ|



               (22) oṃ ehy ehi bhagavati vajrayogiṇi
sarvaśābaripūrike bhāgavati varade namaste namaste punar api punar api namaste
mama devimātar anugraha kuru idaṃ baliṃ grihṇa grihṇa|   oṃ vajravairocanīye svāhā| acalakalpokto
sārdhakhaṭakṣaravajrayogiṇībaliḥ| [8]



               (23) oṃ sarvatathāgatasamayam anusmara hūṃ hūṃ| pheṃ
pheṃ hūṃ hūṃ phaṭ phaṭ svāhā| rakṣāgagana kṣepabaliḥ|



               (24) oṃ vajraḍākini idaṃ baliṃ hrī hrī| ha haiṃ haṃ
hiḥ| phaṭ mama sarvasatvānāñ ca śāntiṃ kuru svāhā| aṣṭamrācaturddaśyāni yame
yame padātavyā| śābarapādīyakramavajralokinībaliḥ|



               (25) oṃ vajraḍākini idaṃ baliṃ grihṇa grihṇa| ha ha ha
haḥ kha kha kha kha| ya ya ya ya| a a a aḥ| mama siddhiṃ prayaccha hūṃ phaṭ
phaṭ| śrīmadadvayapādāya vajrayoginābaliḥ|



               (26) oṃ a-ra-pa-ca-nāya kumatidahanadakṣāya
candrakāntamaṇiprabhāya khaḍga pustakavyagrāhastāya mañjuvanīvara|
pradāyamañjubuddhisiddhidadāya idaṃ baliṃ gandhaṃ puṣpaṃ dhūpaṃ dīpaṃ madhu|
śarkarādisahitaṃ grihṇa grihṇa| kha kha| khādi khādi| mama śāntiṃ puṣṭiṃ
rakṣāvaraṇaguptiṃ kuru kuru| oṃ āḥ dhīḥ hūṃ svāhā| a-ra-pa-ca-na-baliḥ|



               (27) oṃ mahāśrīyetrī hūṃ hrī oṃ idaṃ baliṃ grihṇa
grihṇa| trailokyasaṃsārāya dārivyāgajaṃ vidāraya sarvaduṣṭapraduṣṭana bhañja
bhañja| agaccha agaccha| bhagavati mama nidhiṃ dehi svāhā| mahāśrītārābaliḥ|



               (28) oṃ bhagavati aṣṭamahā| bhayatāriṇi śāntiṃ puṣṭiṃ
paśyaṃ kāriṇaparayantramantraviṣacūrṇavināśinimahāyogeśvari mama sarvasatvānāñ
ca rakṣāṃ kuru aṣṭamahādāruṇabhayebhyas tāraya tāraya| divyarūpiṇi saume mukhi
idaṃ baliṃ grihṇa grihṇa| kha kha| khāhi khāhi| svāhā| aṣṭamahābhayatārabaliḥ|



               (29) oṃ bhagavati cchin namaste praśaste| oṃ
sarvabuddha  [9] ḍākiniye
vajravairocaṇīye idaṃ baliṃ grihṇa grihṇa kha kha| khāhi khāhi| mama
viruddhacittakāna bhasmi kuru saptapātālagataśatrūna pādatalaṃ kuru sarvatra
mama śāntiṃ puṣṭiṃ rakṣāvaraṇaguptiṃ kuru hūṃ hūṃ phaṭ phaṭ svāhā|
trikāyavajrayoginibaliḥ|



               (30) oṃ
sarvadharmavajrādhikāravajramahākālaśāsanatālagamanopakāra ha hūṃ hīṃ kṣiṃ imaṃ
baliṃ grihṇa grihṇa| kha kha| khāhi khāhi| sarvaduṣṭasatādamaka| ha hā hi hī hu
hū he hai ho hau haṃ haḥ phaṭ svāhā| oṃ vajramahākālabaliḥ|



               (31) oṃ mahāpratyaṃgire sarvaśubhaśāntikare asīti
yogaśatasahasrakāra idaṃ baliṃ gandhaṃ puṣpaṃ dhūpaṃ dīpaṃ grihṇa grihṇa yena
kena cin mama yantramantratantraviṣacūrṇaprayagādikaṃ kritaṃ kāritaṃ tat sarvaṃ
hana hana| daha daha| paca paca| matha matha| garja garja| tarja tarja|
tasyaiva mastake nipatatu svāhā| mahāpratyaṃgirabaliḥ|



               (32) oṃ mahāpratisāri mahāsāhāsrapramardani
mahāmāyurimahāśītavani mahāmantrānusārini buddhiś caiva mahātmāno vidyādevyo
mahābaliḥ| māmakībhrikutī caiva tārāvitāthāṃ kuśīvajraśriṃkhalāśvetā tathaiva
ca| mahākālī ca dūtya'pi ca vajradūtyas tathā baliḥ| supāśīvajrapāśā ca
vajrapāṇir mahābalā| vajramalāmahāvidyā tathaivāmritakuṇḍaliḥ|
aparājitāmahādevīkālakarṇīmahābalā| tathā dhanye mahābhāgāpadmakuṇḍalir eva ca|
puṣpadaṇḍīmaṇicūḍāsvanyakeśī ca piṃgalā| mahātejā tathā devī dhanyā ca vidyun
mālinī| rākṣasyaikajaṭī c'eva buddhākṣitikanāyikāḥ| kāpālinī
mahābhāgādhanyāladkeśvarī tathā| anyāś ca bahavo vidyāḥ satvānugrakārikāḥ| tad
yathā| kālikarālikumbhāṇḍiśaṃkhini| kamalākṣi| [10] hārīti| harikeṣi| śrīmati|
haripiṅgale| lambe| pralambe| kālapāśe| kalaśodari| yamadūti| yamarākṣasi|
bhūtagrasani| pratīcchemaṃ gandhaṃ puṣpaṃ dhūpaṃ dīpaṃ baliṃ ca dāsyāmaṃ rakṣī
kuru mama sarvasatvānāñ ca sarvabhayo padravebhyo jāvatu| parṣaśataṃ paśyatu
saradīśataṃ| siddhyantu mantrapadāḥ svāhā| pañcarakṣabaliḥ|



               (33) oṃ namo bhagavati prajñāpāramite'mite mahāpīte
mahāśvete| mahānīlaratnapadgajapustakahaste idaṃ baliṃ pañcāmritaṃ bhuñja
jighra| oṃ picu picu| prajñāvardhani| jvala jvala| medhāvardhani| dhiri dhiri|
buddhi vardhani svāhā| oṃ śrutismritivijaye| dhīḥ dhāraṇīye svāhā| prajñāpāramitābaliḥ|



               (34) oṃ vasudhāriṇidāridryaduḥkhabhayahariṇi| oṃ dhīḥ
śrutismritimahāvijaye svāhā| sarvayakṣiṇi sametā śīghram āgacchantu| idaṃ baliṃ
grihṇa grihṇa| kha kha| khāhi khāhi| oṃ dharaṇi dharaṇi svāhā| vasudhārabaliḥ|



               (35) oṃ prasannatāre amritamukhi amritalocane| mama
sarvārtha sādhani| sarvasatvāṃ śaṅkari| imaṃ baliṃ grihṇa grihṇa| kha kha|
khāhi khāhi| hūm phāṭ hrīṃ hrīṃ svāhā| prasannatārabaliḥ|



               (36) oṃ namaḥ śabarikumārīviṣadūṣanīye viṣabhakṣanīye
cālaya| saṃghaṭṭaya| mattamātaṃge| avidhehe| idaṃ baliṃ bhuñja jighra oṃ jāḥ
jaḥ svāhā| āryāṃgulibaliḥ|



               (37) oṃ namo bhagavatyai vajragāndharyai|
anekaśatasahasrajvalitadīptatejvāyai ugrakīraṇā| bhayānakāyai| ahy ehi|
trayāṇāṃ ratnānāṃ satyanadevādikam| ye cānye samayena tiṣṭhate tānavabhuṣisvāmi
śīghram idaṃ baliṃ grihṇa grihṇa| [11] oṃ mala mala| tulu tulu| mulu mulu| culu
culu| dhama dhama| radga radga| radgapaya radgapaya| pūraya pūraya| āśāṃ me
bhagavati mahāvajragāndhāri| siddhicaṇḍavajrapāṇirājñāpayati svāhā|
vajragāndhāribaliḥ|



               (38) oṃ dhvajāgrakeyūre| jaya jaya| vijaya vijaya|
jayāvahini| mama sarvaśatrūṃ jambhaya jambhaya| stambhaya stambhaya| matha
matha| grasa grasa| hūṃ rakṣa rakṣa māṃ bhagavāṃ| imaṃ baliṃ grihṇa grihṇa|
bhañja bhañja| parasainyaṃ vidhvansāya vidhvansāya| śatrūna śatrūna cala cala
cili cili| tulu tulu| gala gala| kili kili| kulu kulu| sarvatathāgatāvalokite
svāhā| guṇarājaprābhāse svāhā| candrārkavimale svāhā| sarvanakṣatracamikariṇe
svāhā| rakṣa rakṣa| sarvatathāgatebhyaḥ svāhā| dhvajāgrakeyūrabaliḥ|



               (39) oṃ namo bhagavati uṣṇiṣavijaye mama mrityu nāśaya
nāśaya| vināśaya vināśaya| vidhvansāya vidhvansāya| idaṃ baliṃ grihṇa grihṇa|
dirghāyuṣka me kuru svāsti svāhā| uṣṇiṣavijayābaliḥ|



               (40) oṃ siddhaikavīrāya vīreśāya karuṇāpeśalahridayāya
nīlotpalahastāya idaṃ baliṃ grihṇa grihṇa titā babhujya śānti kuru sarvasiddhaṃ
kuru hūṃ hūṃ phaṭ phaṭ| siddhaikavīrabaliḥ|



               (41) oṃ yamāntakāya yamabhīṣaṇāya hrīḥ strīḥ
vikritānanāya nāgābharaṇāya trailokyavimardanadaṇḍahastāya
sarvamārabalavināśanāya idaṃ baliṃ grihṇa grihṇa| mama vighnāna hara hara
caturmārāṇa nivāraya hūṃ hūṃ phaṭ phaṭ svāhā| yamāntakabaliḥ|



               (42) oṃ vighnāntakamahākrodhamahābalaparākram imaṃ
baliṃ grihṇa grihṇa| kha kha| khāhi khāhi| mama sarvavighnāna ccheda ccheda|
bheda bheda| drutaṃ| daha daha| paca paca| [12] matha matha| āḥ vighnāntakrita
hūṃ svāhā| vighnāntakabaliḥ|



               (43) oṃ bhagavati grahamātrike
sarvagrahaṇakṣatrabhayanāśini sarvadevanāgayakṣādibhayavyupaśamani
rājacaurādibhayavidhvansani bhagavati grahamātrike sarvagrahaṇakṣatrādibhiḥ
śīghraṃ āgaccha āgaccha| idaṃ baliṃ grihṇa grihṇa| mama sarvavighnāna hara
hara| śāntiṃ puṣṭiṃ rakṣāñ ca me kuru hūṃ phaṭ svāhā| grahamātrikābaliḥ|



               (44) oṃ namo lokanāthāya
devāsuranarayakṣarākṣasādibhir vanditapādapadmāya
aśeṣanārakasatvoddharaṇacantītatvarāya mahākāruṇikāya idaṃ baliṃ
dugdhādisahitaṃ grihṇa grihṇa| māṃ sarvasatvāś ca narakādiduḥkhād uttaraya khād
uttaraya| uddhara| uddhara| samuddhara samuddhara| buddhasatyena dharmasatyena
saṃghasatyena satyavāde satyena oṃ āḥ hriḥ hūm phaṭ svāhā| sarvalokeśvarabaliḥ|



               (45) oṃ namaḥ śrīkhasarppaṇāya trailokyadarppaṇāya|
ekāgracittāya sakalarogadaridraduḥkhadrutam upaśamanāya idaṃ baliṃ
dugdhādisahitaṃ grihitvā babhujya śāntiṃ puṣṭiṃ rakṣāñ ca me kuru oṃ āḥ hrīḥ
hūṃ phaṭ svāhā| khasarppaṇābaliḥ|



               (46) oṃ namo buddhāya mahākaruṇābhārabharitahridayāya|
parārthavatāgatacittāya traidhātukaikamūrttaye satvārthamahāduḥkarakāriṇe idaṃ
baliṃ divyagandhavarṇarasopetaṃm bubhyujyamāṃ sarvasatvāṃś cānuttarayāṃ
samyaksaṃbodhau pratiṣṭhāvaya oṃ āḥ sugatavajratuṣṭya hoḥ hūṃ svāhā|
śrībuddhabhaṭṭarakabaliḥ|



               (47) oṃ mrityapañcanītāre kālākālamrityu hare
dāridryaduḥk  [13] habhayaṃ kare
aṣṭamahābhaya hare khaḍgāñjanapādukabhadraghaṭāni siddhide| bhagavati tāre idaṃ
baliṃ pañcāmritaṃ grihṇa grihṇa| mama mrityuṃ nāśaya nāśaya| oṃ tāre tuttāre
ture svāhā| mrityupañcanītārābaliḥ|



               (48) oṃ namo ratnatrayāya namo
maṇibhadrayamahāyakṣasenāpataye| oṃ ucchuṣmajambhalajalendrāya idaṃ baliṃ
grihṇa grihṇa| kha kha| khāhi khāhi| mahāvasuma me dehi dadāya svāhā|
ucchuṣmajambhalabaliḥ|



               (49) oṃ āḥ hrīṃ hūṃ śuklaikajaṭī idaṃ baliṃ grihṇa
grihṇa| ghāṭaya sarvaduṣṭāna hūṃ phaṭ svāhā| sarvamārabalavināśanāśārthaṃ
dadyāta| śuklaikajaṭibaliḥ|



               (50) oṃ namaḥ kāyavākcittebhyaḥ| karkoṭaśaṃkhapāla|
anantavāsukitakṣakakulikapadmamahāpadmebhyo nāgarājebhya idaṃ baliṃ
nānopakaraṇaduḥkhasahitaṃ grihṇa grihṇa| kha kha| khāhi khāhi| mama na siddhiṃ
prayaccha oṃ āḥ hūṃ phaṭ phaṭ svāhā| nāgabaliḥ|



               (51) oṃ namaḥ śrīmaitreyanāthāya|
bhāvivadyācaraṇasampannasamyaksaṃbuddhāya| sarvastvārthadravitacittāya idaṃ baliṃ
divyagandhavarṇarasopetaṃ upabhujya māṃ sarvasatvāṃś ca saṃsāduḥkhārṇavāt
saṃbodhau pratiṣṭhāpayiṣyasi| oṃ āḥ hūṃ phaṭ svāhā| maitreyabaliḥ|



               (52) oṃ
indrajamajalajajakkhabhūtavahnivāyurakkhacandrasujjamādavappatāli aṭṭhasāppa
svāhā| idaṃ baliṃ bhuñja jigha phulladhūpamāṃ sapiṃgha ammasappa
sādhakhāntikhuṇi-phaṭagāda hūṃ svāhā| oṃ akāro mukhaṃ sarvadharmāṇāṃ
ādyanutpannatvāna oṃ [14] āḥ hūṃ phaṭ svāhā| śrīherukabaliḥ|



               (53) oṃ sahajasamvara āḥ hūṃ āgaccha āgaccha śīghraṃ
idaṃ baliṃ grihṇa grihṇa| bhuktvā triptiṃ kritvā sarvasatvānāṃ śāntiṃ kritvā
svasthānāṃ gaccha gaccha svāhā| śrīsahajasamvarabaliḥ|



               (54) oṃ tāre sarvebhya hare mama krite duṣṭa|
sarvaduṣṭasatvāna jambhaya jambhaya| mohaya mohaya| mama śāntiṃ kuru|
sarvavighnaśāntiṃ kare prakritaṃ prabhāsvare idaṃ baliṃ pañcāmritaṃ grihṇa
grihṇa| kha kha khāhi khāhi| puṣṭiṃ kuru rakṣavaraṇaguptiṃ kuru sarvasiddhim me
prayaccha hūṃ hūṃ phaṭ phaṭ| sarvaduṣṭapraduṣṭastambhanitāre svāhā|
āryatārabaliḥ|



               (55) oṃ vajraghaṇṭe āḥ vajraghaṇṭe raṇi raṇi| praraṇa praraṇa|
saṃpraraṇa saṃpraraṇa| sarvabuddhakṣetrapracāriṇi| prajñāpāramite nādasvabhāve|
vajrasatvahridaye santoṣanakari hūṃ hūṃ phaṭ phaṭ svāhā| saddharmapāṭhārthaṃ
ghaṇṭaṃ vādayannena mantrena dadyāta| dīpadhūpaṃ gandhanaivedy apuṣpatāmbūlaṃ
ca yathāvidhim ādātabyaṃ| tataḥ krito vaḥ sarvasatvārtha ityādinā| oṃ
vajramuḥsvāhety anena visarjayeta| saddharmmabaliḥ|



               (56) oṃ brahmādyā devatāḥ sarve indrādya| mama
rakṣakāḥ nāgagandharvayakṣāś ca saṃtuṣṭā balinā sadā| oṃ akāro mukhaṃ
sarvadharmāṇāṃ ādyanutpannatvāna oṃ āḥ hūṃ phaṭ svāhā| sarvakārmikabaliḥ|



               (57) oṃ āḥ
rāhukāmāgnicandrasūryamaṃgalabudhabrihaspatiśukraketuśaniś carebhyo'nyebhyaḥ ca
devanāgayakṣagandharvāsuragaruḍakinnaramahoragādibhya idaṃ baliṃ grihṇa grihṇa|
hūṃ| phaṭ svāhā| sarvagrahabaliḥ| [15]



               (58) oṃ mahāsāhasrapramardani vidyārājñi sarvaśatrūṃ
vidāraṇi mama sarvasatvānāñ ca śāntiṃ kuru paśyaṃ kuru sarvadeva
nāgagandharvāsuragaruḍakinnaramahaoragabhūtapretapiśācādinā daha daha| paca
paca matha matha vidhvānsaya mahāsāhasrapramardani idaṃ baliṃ grihṇa grihṇa maṃ
sarvastvāś ca rakṣa rakṣa hūṃ hūṃ phaṭ phaṭ svāhā| mahāsāhasrapramardinibaliḥ|



               (59) oṃ mahāmāyurividyārājñi sarvaviṣapraśamani mama
śāntiṃ kuru puṣṭiṃ kuru paśyaṃ kuru
sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragādyupadravāna hana hana|
daha daha| māraya māraya| garjaya garjaya| idaṃ baliṃ grihṇa grihṇa| māṃ
sarvasatvāś ca rakṣa rakṣa| hūṃ hūṃ phaṭ phaṭ svāhā| mahāmāyuribaliḥ|



               (60) oṃ mahāśītavanividyārājñi sarvaduṣṭapramardani
mama sarvastvānāñ ca śāntiṃ kuru puṣṭiṃ kuru paśyaṃ kuru bhūtapretapiśācādinā
māraya māraya kāraya kāraya tarjaya tarjaya idaṃ baliṃ grihṇa grihṇa rakṣa
rakṣa hūṃ hūṃ phaṭ phaṭ svāhā| mahāśītavanibaliḥ|



               (61) oṃ mahāpratisare sarvavidyādhipate idaṃ baliṃ
grihṇa grihṇa [16] mama sarvasatvānāñ ca śāntiṃ kuru puṣṭiṃ kuru paśyaṃ kuru
bhūtapretapiśācādinā māraya māraya mardaya māṃ sarvasatvāś ca rakṣa rakṣa hūṃ
hūṃ phaṭ svāhā| mahāpratisarābaliḥ|



               (62) oṃ mahāmantrānusāriṇi ity upadravānāśini idaṃ
baliṃ grihṇa grihṇa mama sarvasatvānāñ ca śāntiṃ kuru puṣṭiṃ kuru paśyaṃ kuru
mama sarvaśatrūṃ māraya māraya hrīṃ haḥ phaṭ svāhā| mahāmantrānusāriṇibaliḥ|



               (63) kritir iyam ācaryasumatisiṃhapadānāṃ balimālikā
samāpta| namo bhagavate siddhi siddhe mocani mokṣani muktre amale vimale
nirmale aṇḍare paṇḍare maṅgalaṃ| hiraṇye garbhe sarvatrāpratihate svāhā| [17]